अभिसम्प्लव्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिसम्प्लव्यः
अभिसम्प्लव्यौ
अभिसम्प्लव्याः
सम्बोधन
अभिसम्प्लव्य
अभिसम्प्लव्यौ
अभिसम्प्लव्याः
द्वितीया
अभिसम्प्लव्यम्
अभिसम्प्लव्यौ
अभिसम्प्लव्यान्
तृतीया
अभिसम्प्लव्येन
अभिसम्प्लव्याभ्याम्
अभिसम्प्लव्यैः
चतुर्थी
अभिसम्प्लव्याय
अभिसम्प्लव्याभ्याम्
अभिसम्प्लव्येभ्यः
पञ्चमी
अभिसम्प्लव्यात् / अभिसम्प्लव्याद्
अभिसम्प्लव्याभ्याम्
अभिसम्प्लव्येभ्यः
षष्ठी
अभिसम्प्लव्यस्य
अभिसम्प्लव्ययोः
अभिसम्प्लव्यानाम्
सप्तमी
अभिसम्प्लव्ये
अभिसम्प्लव्ययोः
अभिसम्प्लव्येषु
 
एक
द्वि
बहु
प्रथमा
अभिसम्प्लव्यः
अभिसम्प्लव्यौ
अभिसम्प्लव्याः
सम्बोधन
अभिसम्प्लव्य
अभिसम्प्लव्यौ
अभिसम्प्लव्याः
द्वितीया
अभिसम्प्लव्यम्
अभिसम्प्लव्यौ
अभिसम्प्लव्यान्
तृतीया
अभिसम्प्लव्येन
अभिसम्प्लव्याभ्याम्
अभिसम्प्लव्यैः
चतुर्थी
अभिसम्प्लव्याय
अभिसम्प्लव्याभ्याम्
अभिसम्प्लव्येभ्यः
पञ्चमी
अभिसम्प्लव्यात् / अभिसम्प्लव्याद्
अभिसम्प्लव्याभ्याम्
अभिसम्प्लव्येभ्यः
षष्ठी
अभिसम्प्लव्यस्य
अभिसम्प्लव्ययोः
अभिसम्प्लव्यानाम्
सप्तमी
अभिसम्प्लव्ये
अभिसम्प्लव्ययोः
अभिसम्प्लव्येषु