अभिलङ्खनीय शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिलङ्खनीयम्
अभिलङ्खनीये
अभिलङ्खनीयानि
सम्बोधन
अभिलङ्खनीय
अभिलङ्खनीये
अभिलङ्खनीयानि
द्वितीया
अभिलङ्खनीयम्
अभिलङ्खनीये
अभिलङ्खनीयानि
तृतीया
अभिलङ्खनीयेन
अभिलङ्खनीयाभ्याम्
अभिलङ्खनीयैः
चतुर्थी
अभिलङ्खनीयाय
अभिलङ्खनीयाभ्याम्
अभिलङ्खनीयेभ्यः
पञ्चमी
अभिलङ्खनीयात् / अभिलङ्खनीयाद्
अभिलङ्खनीयाभ्याम्
अभिलङ्खनीयेभ्यः
षष्ठी
अभिलङ्खनीयस्य
अभिलङ्खनीययोः
अभिलङ्खनीयानाम्
सप्तमी
अभिलङ्खनीये
अभिलङ्खनीययोः
अभिलङ्खनीयेषु
 
एक
द्वि
बहु
प्रथमा
अभिलङ्खनीयम्
अभिलङ्खनीये
अभिलङ्खनीयानि
सम्बोधन
अभिलङ्खनीय
अभिलङ्खनीये
अभिलङ्खनीयानि
द्वितीया
अभिलङ्खनीयम्
अभिलङ्खनीये
अभिलङ्खनीयानि
तृतीया
अभिलङ्खनीयेन
अभिलङ्खनीयाभ्याम्
अभिलङ्खनीयैः
चतुर्थी
अभिलङ्खनीयाय
अभिलङ्खनीयाभ्याम्
अभिलङ्खनीयेभ्यः
पञ्चमी
अभिलङ्खनीयात् / अभिलङ्खनीयाद्
अभिलङ्खनीयाभ्याम्
अभिलङ्खनीयेभ्यः
षष्ठी
अभिलङ्खनीयस्य
अभिलङ्खनीययोः
अभिलङ्खनीयानाम्
सप्तमी
अभिलङ्खनीये
अभिलङ्खनीययोः
अभिलङ्खनीयेषु