अभिप्लुतवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिप्लुतवत् / अभिप्लुतवद्
अभिप्लुतवती
अभिप्लुतवन्ति
सम्बोधन
अभिप्लुतवत् / अभिप्लुतवद्
अभिप्लुतवती
अभिप्लुतवन्ति
द्वितीया
अभिप्लुतवत् / अभिप्लुतवद्
अभिप्लुतवती
अभिप्लुतवन्ति
तृतीया
अभिप्लुतवता
अभिप्लुतवद्भ्याम्
अभिप्लुतवद्भिः
चतुर्थी
अभिप्लुतवते
अभिप्लुतवद्भ्याम्
अभिप्लुतवद्भ्यः
पञ्चमी
अभिप्लुतवतः
अभिप्लुतवद्भ्याम्
अभिप्लुतवद्भ्यः
षष्ठी
अभिप्लुतवतः
अभिप्लुतवतोः
अभिप्लुतवताम्
सप्तमी
अभिप्लुतवति
अभिप्लुतवतोः
अभिप्लुतवत्सु
 
एक
द्वि
बहु
प्रथमा
अभिप्लुतवत् / अभिप्लुतवद्
अभिप्लुतवती
अभिप्लुतवन्ति
सम्बोधन
अभिप्लुतवत् / अभिप्लुतवद्
अभिप्लुतवती
अभिप्लुतवन्ति
द्वितीया
अभिप्लुतवत् / अभिप्लुतवद्
अभिप्लुतवती
अभिप्लुतवन्ति
तृतीया
अभिप्लुतवता
अभिप्लुतवद्भ्याम्
अभिप्लुतवद्भिः
चतुर्थी
अभिप्लुतवते
अभिप्लुतवद्भ्याम्
अभिप्लुतवद्भ्यः
पञ्चमी
अभिप्लुतवतः
अभिप्लुतवद्भ्याम्
अभिप्लुतवद्भ्यः
षष्ठी
अभिप्लुतवतः
अभिप्लुतवतोः
अभिप्लुतवताम्
सप्तमी
अभिप्लुतवति
अभिप्लुतवतोः
अभिप्लुतवत्सु