अभिप्लव्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिप्लव्यः
अभिप्लव्यौ
अभिप्लव्याः
सम्बोधन
अभिप्लव्य
अभिप्लव्यौ
अभिप्लव्याः
द्वितीया
अभिप्लव्यम्
अभिप्लव्यौ
अभिप्लव्यान्
तृतीया
अभिप्लव्येन
अभिप्लव्याभ्याम्
अभिप्लव्यैः
चतुर्थी
अभिप्लव्याय
अभिप्लव्याभ्याम्
अभिप्लव्येभ्यः
पञ्चमी
अभिप्लव्यात् / अभिप्लव्याद्
अभिप्लव्याभ्याम्
अभिप्लव्येभ्यः
षष्ठी
अभिप्लव्यस्य
अभिप्लव्ययोः
अभिप्लव्यानाम्
सप्तमी
अभिप्लव्ये
अभिप्लव्ययोः
अभिप्लव्येषु
 
एक
द्वि
बहु
प्रथमा
अभिप्लव्यः
अभिप्लव्यौ
अभिप्लव्याः
सम्बोधन
अभिप्लव्य
अभिप्लव्यौ
अभिप्लव्याः
द्वितीया
अभिप्लव्यम्
अभिप्लव्यौ
अभिप्लव्यान्
तृतीया
अभिप्लव्येन
अभिप्लव्याभ्याम्
अभिप्लव्यैः
चतुर्थी
अभिप्लव्याय
अभिप्लव्याभ्याम्
अभिप्लव्येभ्यः
पञ्चमी
अभिप्लव्यात् / अभिप्लव्याद्
अभिप्लव्याभ्याम्
अभिप्लव्येभ्यः
षष्ठी
अभिप्लव्यस्य
अभिप्लव्ययोः
अभिप्लव्यानाम्
सप्तमी
अभिप्लव्ये
अभिप्लव्ययोः
अभिप्लव्येषु