अभिकृष शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिकृषः
अभिकृषौ
अभिकृषाः
सम्बोधन
अभिकृष
अभिकृषौ
अभिकृषाः
द्वितीया
अभिकृषम्
अभिकृषौ
अभिकृषान्
तृतीया
अभिकृषेण
अभिकृषाभ्याम्
अभिकृषैः
चतुर्थी
अभिकृषाय
अभिकृषाभ्याम्
अभिकृषेभ्यः
पञ्चमी
अभिकृषात् / अभिकृषाद्
अभिकृषाभ्याम्
अभिकृषेभ्यः
षष्ठी
अभिकृषस्य
अभिकृषयोः
अभिकृषाणाम्
सप्तमी
अभिकृषे
अभिकृषयोः
अभिकृषेषु
 
एक
द्वि
बहु
प्रथमा
अभिकृषः
अभिकृषौ
अभिकृषाः
सम्बोधन
अभिकृष
अभिकृषौ
अभिकृषाः
द्वितीया
अभिकृषम्
अभिकृषौ
अभिकृषान्
तृतीया
अभिकृषेण
अभिकृषाभ्याम्
अभिकृषैः
चतुर्थी
अभिकृषाय
अभिकृषाभ्याम्
अभिकृषेभ्यः
पञ्चमी
अभिकृषात् / अभिकृषाद्
अभिकृषाभ्याम्
अभिकृषेभ्यः
षष्ठी
अभिकृषस्य
अभिकृषयोः
अभिकृषाणाम्
सप्तमी
अभिकृषे
अभिकृषयोः
अभिकृषेषु