अपिलङ्खितव्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अपिलङ्खितव्यः
अपिलङ्खितव्यौ
अपिलङ्खितव्याः
सम्बोधन
अपिलङ्खितव्य
अपिलङ्खितव्यौ
अपिलङ्खितव्याः
द्वितीया
अपिलङ्खितव्यम्
अपिलङ्खितव्यौ
अपिलङ्खितव्यान्
तृतीया
अपिलङ्खितव्येन
अपिलङ्खितव्याभ्याम्
अपिलङ्खितव्यैः
चतुर्थी
अपिलङ्खितव्याय
अपिलङ्खितव्याभ्याम्
अपिलङ्खितव्येभ्यः
पञ्चमी
अपिलङ्खितव्यात् / अपिलङ्खितव्याद्
अपिलङ्खितव्याभ्याम्
अपिलङ्खितव्येभ्यः
षष्ठी
अपिलङ्खितव्यस्य
अपिलङ्खितव्ययोः
अपिलङ्खितव्यानाम्
सप्तमी
अपिलङ्खितव्ये
अपिलङ्खितव्ययोः
अपिलङ्खितव्येषु
 
एक
द्वि
बहु
प्रथमा
अपिलङ्खितव्यः
अपिलङ्खितव्यौ
अपिलङ्खितव्याः
सम्बोधन
अपिलङ्खितव्य
अपिलङ्खितव्यौ
अपिलङ्खितव्याः
द्वितीया
अपिलङ्खितव्यम्
अपिलङ्खितव्यौ
अपिलङ्खितव्यान्
तृतीया
अपिलङ्खितव्येन
अपिलङ्खितव्याभ्याम्
अपिलङ्खितव्यैः
चतुर्थी
अपिलङ्खितव्याय
अपिलङ्खितव्याभ्याम्
अपिलङ्खितव्येभ्यः
पञ्चमी
अपिलङ्खितव्यात् / अपिलङ्खितव्याद्
अपिलङ्खितव्याभ्याम्
अपिलङ्खितव्येभ्यः
षष्ठी
अपिलङ्खितव्यस्य
अपिलङ्खितव्ययोः
अपिलङ्खितव्यानाम्
सप्तमी
अपिलङ्खितव्ये
अपिलङ्खितव्ययोः
अपिलङ्खितव्येषु