अपलङ्खन शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अपलङ्खनम्
अपलङ्खने
अपलङ्खनानि
सम्बोधन
अपलङ्खन
अपलङ्खने
अपलङ्खनानि
द्वितीया
अपलङ्खनम्
अपलङ्खने
अपलङ्खनानि
तृतीया
अपलङ्खनेन
अपलङ्खनाभ्याम्
अपलङ्खनैः
चतुर्थी
अपलङ्खनाय
अपलङ्खनाभ्याम्
अपलङ्खनेभ्यः
पञ्चमी
अपलङ्खनात् / अपलङ्खनाद्
अपलङ्खनाभ्याम्
अपलङ्खनेभ्यः
षष्ठी
अपलङ्खनस्य
अपलङ्खनयोः
अपलङ्खनानाम्
सप्तमी
अपलङ्खने
अपलङ्खनयोः
अपलङ्खनेषु
 
एक
द्वि
बहु
प्रथमा
अपलङ्खनम्
अपलङ्खने
अपलङ्खनानि
सम्बोधन
अपलङ्खन
अपलङ्खने
अपलङ्खनानि
द्वितीया
अपलङ्खनम्
अपलङ्खने
अपलङ्खनानि
तृतीया
अपलङ्खनेन
अपलङ्खनाभ्याम्
अपलङ्खनैः
चतुर्थी
अपलङ्खनाय
अपलङ्खनाभ्याम्
अपलङ्खनेभ्यः
पञ्चमी
अपलङ्खनात् / अपलङ्खनाद्
अपलङ्खनाभ्याम्
अपलङ्खनेभ्यः
षष्ठी
अपलङ्खनस्य
अपलङ्खनयोः
अपलङ्खनानाम्
सप्तमी
अपलङ्खने
अपलङ्खनयोः
अपलङ्खनेषु