अतिश्रङ्गितव्या शब्दस्य सम्भावितानि शब्दरूपाणि
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अतिश्रङ्गितव्या
अतिश्रङ्गितव्ये
अतिश्रङ्गितव्याः
सम्बोधन
अतिश्रङ्गितव्ये
अतिश्रङ्गितव्ये
अतिश्रङ्गितव्याः
द्वितीया
अतिश्रङ्गितव्याम्
अतिश्रङ्गितव्ये
अतिश्रङ्गितव्याः
तृतीया
अतिश्रङ्गितव्यया
अतिश्रङ्गितव्याभ्याम्
अतिश्रङ्गितव्याभिः
चतुर्थी
अतिश्रङ्गितव्यायै
अतिश्रङ्गितव्याभ्याम्
अतिश्रङ्गितव्याभ्यः
पञ्चमी
अतिश्रङ्गितव्यायाः
अतिश्रङ्गितव्याभ्याम्
अतिश्रङ्गितव्याभ्यः
षष्ठी
अतिश्रङ्गितव्यायाः
अतिश्रङ्गितव्ययोः
अतिश्रङ्गितव्यानाम्
सप्तमी
अतिश्रङ्गितव्यायाम्
अतिश्रङ्गितव्ययोः
अतिश्रङ्गितव्यासु
एक
द्वि
बहु
प्रथमा
अतिश्रङ्गितव्या
अतिश्रङ्गितव्ये
अतिश्रङ्गितव्याः
सम्बोधन
अतिश्रङ्गितव्ये
अतिश्रङ्गितव्ये
अतिश्रङ्गितव्याः
द्वितीया
अतिश्रङ्गितव्याम्
अतिश्रङ्गितव्ये
अतिश्रङ्गितव्याः
तृतीया
अतिश्रङ्गितव्यया
अतिश्रङ्गितव्याभ्याम्
अतिश्रङ्गितव्याभिः
चतुर्थी
अतिश्रङ्गितव्यायै
अतिश्रङ्गितव्याभ्याम्
अतिश्रङ्गितव्याभ्यः
पञ्चमी
अतिश्रङ्गितव्यायाः
अतिश्रङ्गितव्याभ्याम्
अतिश्रङ्गितव्याभ्यः
षष्ठी
अतिश्रङ्गितव्यायाः
अतिश्रङ्गितव्ययोः
अतिश्रङ्गितव्यानाम्
सप्तमी
अतिश्रङ्गितव्यायाम्
अतिश्रङ्गितव्ययोः
अतिश्रङ्गितव्यासु