संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'सेनापतीनाम् ( इकारान्त पुंलिङ्गम् )' - प्रथमा-द्विवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सेनापतिः
सेनापती
सेनापतयः
सम्बोधन
सेनापते
सेनापती
सेनापतयः
द्वितीया
सेनापतिम्
सेनापती
सेनापतीन्
तृतीया
सेनापतिना
सेनापतिभ्याम्
सेनापतिभिः
चतुर्थी
सेनापतये
सेनापतिभ्याम्
सेनापतिभ्यः
पञ्चमी
सेनापतेः
सेनापतिभ्याम्
सेनापतिभ्यः
षष्ठी
सेनापतेः
सेनापत्योः
सेनापतीनाम्
सप्तमी
सेनापतौ
सेनापत्योः
सेनापतिषु