संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
सिन्वक - अकारान्त पुंलिङ्गम्
सिन्वकाय
चतुर्थी एकवचनम्
सिन्वकाः
प्रथमा बहुवचनम्
सिन्वकम्
द्वितीया एकवचनम्
सिन्वकेषु
सप्तमी बहुवचनम्
सिन्वक
सम्बोधन एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सिन्वकः
सिन्वकौ
सिन्वकाः
सम्बोधन
सिन्वक
सिन्वकौ
सिन्वकाः
द्वितीया
सिन्वकम्
सिन्वकौ
सिन्वकान्
तृतीया
सिन्वकेन
सिन्वकाभ्याम्
सिन्वकैः
चतुर्थी
सिन्वकाय
सिन्वकाभ्याम्
सिन्वकेभ्यः
पञ्चमी
सिन्वकात् / सिन्वकाद्
सिन्वकाभ्याम्
सिन्वकेभ्यः
षष्ठी
सिन्वकस्य
सिन्वकयोः
सिन्वकानाम्
सप्तमी
सिन्वके
सिन्वकयोः
सिन्वकेषु