संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'सारयमाणौ ( अकारान्त पुंलिङ्गम् )' - एकवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सारयमाणः
सारयमाणौ
सारयमाणाः
सम्बोधन
सारयमाण
सारयमाणौ
सारयमाणाः
द्वितीया
सारयमाणम्
सारयमाणौ
सारयमाणान्
तृतीया
सारयमाणेन
सारयमाणाभ्याम्
सारयमाणैः
चतुर्थी
सारयमाणाय
सारयमाणाभ्याम्
सारयमाणेभ्यः
पञ्चमी
सारयमाणात् / सारयमाणाद्
सारयमाणाभ्याम्
सारयमाणेभ्यः
षष्ठी
सारयमाणस्य
सारयमाणयोः
सारयमाणानाम्
सप्तमी
सारयमाणे
सारयमाणयोः
सारयमाणेषु