संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
षष्ठी
वचनम्
एकवचनम्
प्रातिपदिकम्
सारङ्गिक
उत्तरम्
सारङ्गिकस्य
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सारङ्गिकः
सारङ्गिकौ
सारङ्गिकाः
सम्बोधन
सारङ्गिक
सारङ्गिकौ
सारङ्गिकाः
द्वितीया
सारङ्गिकम्
सारङ्गिकौ
सारङ्गिकान्
तृतीया
सारङ्गिकेण
सारङ्गिकाभ्याम्
सारङ्गिकैः
चतुर्थी
सारङ्गिकाय
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
पञ्चमी
सारङ्गिकात् / सारङ्गिकाद्
सारङ्गिकाभ्याम्
सारङ्गिकेभ्यः
षष्ठी
सारङ्गिकस्य
सारङ्गिकयोः
सारङ्गिकाणाम्
सप्तमी
सारङ्गिके
सारङ्गिकयोः
सारङ्गिकेषु