संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
तृतीया
वचनम्
बहुवचनम्
प्रातिपदिकम्
सायक
उत्तरम्
सायकैः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सायकः
सायकौ
सायकाः
सम्बोधन
सायक
सायकौ
सायकाः
द्वितीया
सायकम्
सायकौ
सायकान्
तृतीया
सायकेन
सायकाभ्याम्
सायकैः
चतुर्थी
सायकाय
सायकाभ्याम्
सायकेभ्यः
पञ्चमी
सायकात् / सायकाद्
सायकाभ्याम्
सायकेभ्यः
षष्ठी
सायकस्य
सायकयोः
सायकानाम्
सप्तमी
सायके
सायकयोः
सायकेषु