संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'श्यामाकौ ( अकारान्त पुंलिङ्गम् )' - षष्ठी-विभक्तौ परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
श्यामाकः
श्यामाकौ
श्यामाकाः
सम्बोधन
श्यामाक
श्यामाकौ
श्यामाकाः
द्वितीया
श्यामाकम्
श्यामाकौ
श्यामाकान्
तृतीया
श्यामाकेन
श्यामाकाभ्याम्
श्यामाकैः
चतुर्थी
श्यामाकाय
श्यामाकाभ्याम्
श्यामाकेभ्यः
पञ्चमी
श्यामाकात् / श्यामाकाद्
श्यामाकाभ्याम्
श्यामाकेभ्यः
षष्ठी
श्यामाकस्य
श्यामाकयोः
श्यामाकानाम्
सप्तमी
श्यामाके
श्यामाकयोः
श्यामाकेषु