संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'शाश्वतात् / शाश्वताद् ( अकारान्त नपुंसकलिङ्गम् )' कस्यां विभक्तौ वर्तते ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
शाश्वतम्
शाश्वते
शाश्वतानि
सम्बोधन
शाश्वत
शाश्वते
शाश्वतानि
द्वितीया
शाश्वतम्
शाश्वते
शाश्वतानि
तृतीया
शाश्वतेन
शाश्वताभ्याम्
शाश्वतैः
चतुर्थी
शाश्वताय
शाश्वताभ्याम्
शाश्वतेभ्यः
पञ्चमी
शाश्वतात् / शाश्वताद्
शाश्वताभ्याम्
शाश्वतेभ्यः
षष्ठी
शाश्वतस्य
शाश्वतयोः
शाश्वतानाम्
सप्तमी
शाश्वते
शाश्वतयोः
शाश्वतेषु