संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
शाश्वती - ईकारान्त स्त्रीलिङ्गम्
शाश्वति
सम्बोधन एकवचनम्
शाश्वतीभिः
तृतीया बहुवचनम्
शाश्वत्यः
सम्बोधन बहुवचनम्
शाश्वत्यौ
द्वितीया द्विवचनम्
शाश्वत्योः
षष्ठी द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
शाश्वती
शाश्वत्यौ
शाश्वत्यः
सम्बोधन
शाश्वति
शाश्वत्यौ
शाश्वत्यः
द्वितीया
शाश्वतीम्
शाश्वत्यौ
शाश्वतीः
तृतीया
शाश्वत्या
शाश्वतीभ्याम्
शाश्वतीभिः
चतुर्थी
शाश्वत्यै
शाश्वतीभ्याम्
शाश्वतीभ्यः
पञ्चमी
शाश्वत्याः
शाश्वतीभ्याम्
शाश्वतीभ्यः
षष्ठी
शाश्वत्याः
शाश्वत्योः
शाश्वतीनाम्
सप्तमी
शाश्वत्याम्
शाश्वत्योः
शाश्वतीषु