संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'शब्दा ( स्त्रीलिङ्गम् )' शब्दस्य तृतीया-द्विवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
शब्दा
शब्दे
शब्दाः
सम्बोधन
शब्दे
शब्दे
शब्दाः
द्वितीया
शब्दाम्
शब्दे
शब्दाः
तृतीया
शब्दया
शब्दाभ्याम्
शब्दाभिः
चतुर्थी
शब्दायै
शब्दाभ्याम्
शब्दाभ्यः
पञ्चमी
शब्दायाः
शब्दाभ्याम्
शब्दाभ्यः
षष्ठी
शब्दायाः
शब्दयोः
शब्दानाम्
सप्तमी
शब्दायाम्
शब्दयोः
शब्दासु