संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
द्वितीया
वचनम्
एकवचनम्
प्रातिपदिकम्
वैयाघ्र
उत्तरम्
वैयाघ्रम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैयाघ्रः
वैयाघ्रौ
वैयाघ्राः
सम्बोधन
वैयाघ्र
वैयाघ्रौ
वैयाघ्राः
द्वितीया
वैयाघ्रम्
वैयाघ्रौ
वैयाघ्रान्
तृतीया
वैयाघ्रेण
वैयाघ्राभ्याम्
वैयाघ्रैः
चतुर्थी
वैयाघ्राय
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
पञ्चमी
वैयाघ्रात् / वैयाघ्राद्
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
षष्ठी
वैयाघ्रस्य
वैयाघ्रयोः
वैयाघ्राणाम्
सप्तमी
वैयाघ्रे
वैयाघ्रयोः
वैयाघ्रेषु