संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वैयाकरण - अकारान्त पुंलिङ्गम्
वैयाकरणस्य
षष्ठी एकवचनम्
वैयाकरणाभ्याम्
चतुर्थी द्विवचनम्
वैयाकरणेभ्यः
चतुर्थी बहुवचनम्
वैयाकरणेन
तृतीया एकवचनम्
वैयाकरणे
सप्तमी एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
सम्बोधन
वैयाकरण
वैयाकरणौ
वैयाकरणाः
द्वितीया
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
तृतीया
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
चतुर्थी
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
पञ्चमी
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
षष्ठी
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
सप्तमी
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु