संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वैयल्कश - अकारान्त पुंलिङ्गम्
वैयल्कशौ
सम्बोधन द्विवचनम्
वैयल्कशेन
तृतीया एकवचनम्
वैयल्कशः
प्रथमा एकवचनम्
वैयल्कशेभ्यः
चतुर्थी बहुवचनम्
वैयल्कशात्
पञ्चमी एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैयल्कशः
वैयल्कशौ
वैयल्कशाः
सम्बोधन
वैयल्कश
वैयल्कशौ
वैयल्कशाः
द्वितीया
वैयल्कशम्
वैयल्कशौ
वैयल्कशान्
तृतीया
वैयल्कशेन
वैयल्कशाभ्याम्
वैयल्कशैः
चतुर्थी
वैयल्कशाय
वैयल्कशाभ्याम्
वैयल्कशेभ्यः
पञ्चमी
वैयल्कशात् / वैयल्कशाद्
वैयल्कशाभ्याम्
वैयल्कशेभ्यः
षष्ठी
वैयल्कशस्य
वैयल्कशयोः
वैयल्कशानाम्
सप्तमी
वैयल्कशे
वैयल्कशयोः
वैयल्कशेषु