संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वैबोधिक - अकारान्त पुंलिङ्गम्
वैबोधिकेभ्यः
चतुर्थी बहुवचनम्
वैबोधिकाद्
पञ्चमी एकवचनम्
वैबोधिकान्
द्वितीया बहुवचनम्
वैबोधिकाभ्याम्
तृतीया द्विवचनम्
वैबोधिकाय
चतुर्थी एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैबोधिकः
वैबोधिकौ
वैबोधिकाः
सम्बोधन
वैबोधिक
वैबोधिकौ
वैबोधिकाः
द्वितीया
वैबोधिकम्
वैबोधिकौ
वैबोधिकान्
तृतीया
वैबोधिकेन
वैबोधिकाभ्याम्
वैबोधिकैः
चतुर्थी
वैबोधिकाय
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
पञ्चमी
वैबोधिकात् / वैबोधिकाद्
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
षष्ठी
वैबोधिकस्य
वैबोधिकयोः
वैबोधिकानाम्
सप्तमी
वैबोधिके
वैबोधिकयोः
वैबोधिकेषु