संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
द्वितीया
वचनम्
एकवचनम्
प्रातिपदिकम्
वैद्वस
उत्तरम्
वैद्वसम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैद्वसः
वैद्वसौ
वैद्वसाः
सम्बोधन
वैद्वस
वैद्वसौ
वैद्वसाः
द्वितीया
वैद्वसम्
वैद्वसौ
वैद्वसान्
तृतीया
वैद्वसेन
वैद्वसाभ्याम्
वैद्वसैः
चतुर्थी
वैद्वसाय
वैद्वसाभ्याम्
वैद्वसेभ्यः
पञ्चमी
वैद्वसात् / वैद्वसाद्
वैद्वसाभ्याम्
वैद्वसेभ्यः
षष्ठी
वैद्वसस्य
वैद्वसयोः
वैद्वसानाम्
सप्तमी
वैद्वसे
वैद्वसयोः
वैद्वसेषु