संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
वैद्वन ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैद्वनः
वैद्वनौ
वैद्वनाः
सम्बोधन
वैद्वन
वैद्वनौ
वैद्वनाः
द्वितीया
वैद्वनम्
वैद्वनौ
वैद्वनान्
तृतीया
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
चतुर्थी
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
पञ्चमी
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
षष्ठी
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
सप्तमी
वैद्वने
वैद्वनयोः
वैद्वनेषु