संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वैद्य - अकारान्त पुंलिङ्गम्
वैद्यौ
प्रथमा द्विवचनम्
वैद्याभ्याम्
चतुर्थी द्विवचनम्
वैद्य
सम्बोधन एकवचनम्
वैद्ये
सप्तमी एकवचनम्
वैद्येन
तृतीया एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैद्यः
वैद्यौ
वैद्याः
सम्बोधन
वैद्य
वैद्यौ
वैद्याः
द्वितीया
वैद्यम्
वैद्यौ
वैद्यान्
तृतीया
वैद्येन
वैद्याभ्याम्
वैद्यैः
चतुर्थी
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
पञ्चमी
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
षष्ठी
वैद्यस्य
वैद्ययोः
वैद्यानाम्
सप्तमी
वैद्ये
वैद्ययोः
वैद्येषु