संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वैदथिन - अकारान्त पुंलिङ्गम्
वैदथिनेभ्यः
चतुर्थी बहुवचनम्
वैदथिनानाम्
षष्ठी बहुवचनम्
वैदथिनान्
द्वितीया बहुवचनम्
वैदथिनयोः
षष्ठी द्विवचनम्
वैदथिनैः
तृतीया बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैदथिनः
वैदथिनौ
वैदथिनाः
सम्बोधन
वैदथिन
वैदथिनौ
वैदथिनाः
द्वितीया
वैदथिनम्
वैदथिनौ
वैदथिनान्
तृतीया
वैदथिनेन
वैदथिनाभ्याम्
वैदथिनैः
चतुर्थी
वैदथिनाय
वैदथिनाभ्याम्
वैदथिनेभ्यः
पञ्चमी
वैदथिनात् / वैदथिनाद्
वैदथिनाभ्याम्
वैदथिनेभ्यः
षष्ठी
वैदथिनस्य
वैदथिनयोः
वैदथिनानाम्
सप्तमी
वैदथिने
वैदथिनयोः
वैदथिनेषु