संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
सप्तमी
वचनम्
बहुवचनम्
प्रातिपदिकम्
वैतरण
उत्तरम्
वैतरणेषु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैतरणः
वैतरणौ
वैतरणाः
सम्बोधन
वैतरण
वैतरणौ
वैतरणाः
द्वितीया
वैतरणम्
वैतरणौ
वैतरणान्
तृतीया
वैतरणेन
वैतरणाभ्याम्
वैतरणैः
चतुर्थी
वैतरणाय
वैतरणाभ्याम्
वैतरणेभ्यः
पञ्चमी
वैतरणात् / वैतरणाद्
वैतरणाभ्याम्
वैतरणेभ्यः
षष्ठी
वैतरणस्य
वैतरणयोः
वैतरणानाम्
सप्तमी
वैतरणे
वैतरणयोः
वैतरणेषु