संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वैतनिक - अकारान्त पुंलिङ्गम्
वैतनिकाभ्याम्
चतुर्थी द्विवचनम्
वैतनिकेषु
सप्तमी बहुवचनम्
वैतनिकेभ्यः
पञ्चमी बहुवचनम्
वैतनिकस्य
षष्ठी एकवचनम्
वैतनिकेन
तृतीया एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैतनिकः
वैतनिकौ
वैतनिकाः
सम्बोधन
वैतनिक
वैतनिकौ
वैतनिकाः
द्वितीया
वैतनिकम्
वैतनिकौ
वैतनिकान्
तृतीया
वैतनिकेन
वैतनिकाभ्याम्
वैतनिकैः
चतुर्थी
वैतनिकाय
वैतनिकाभ्याम्
वैतनिकेभ्यः
पञ्चमी
वैतनिकात् / वैतनिकाद्
वैतनिकाभ्याम्
वैतनिकेभ्यः
षष्ठी
वैतनिकस्य
वैतनिकयोः
वैतनिकानाम्
सप्तमी
वैतनिके
वैतनिकयोः
वैतनिकेषु