संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
वैणुक ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैणुकः
वैणुकौ
वैणुकाः
सम्बोधन
वैणुक
वैणुकौ
वैणुकाः
द्वितीया
वैणुकम्
वैणुकौ
वैणुकान्
तृतीया
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
चतुर्थी
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
पञ्चमी
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
षष्ठी
वैणुकस्य
वैणुकयोः
वैणुकानाम्
सप्तमी
वैणुके
वैणुकयोः
वैणुकेषु