संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
प्रथमा
वचनम्
एकवचनम्
प्रातिपदिकम्
वैटक
उत्तरम्
वैटकः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैटकः
वैटकौ
वैटकाः
सम्बोधन
वैटक
वैटकौ
वैटकाः
द्वितीया
वैटकम्
वैटकौ
वैटकान्
तृतीया
वैटकेन
वैटकाभ्याम्
वैटकैः
चतुर्थी
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
पञ्चमी
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
षष्ठी
वैटकस्य
वैटकयोः
वैटकानाम्
सप्तमी
वैटके
वैटकयोः
वैटकेषु