संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वैज्ञानिकाभ्याम् ( अकारान्त पुंलिङ्गम् )' - प्रथमा-विभक्तौ परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैज्ञानिकः
वैज्ञानिकौ
वैज्ञानिकाः
सम्बोधन
वैज्ञानिक
वैज्ञानिकौ
वैज्ञानिकाः
द्वितीया
वैज्ञानिकम्
वैज्ञानिकौ
वैज्ञानिकान्
तृतीया
वैज्ञानिकेन
वैज्ञानिकाभ्याम्
वैज्ञानिकैः
चतुर्थी
वैज्ञानिकाय
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
पञ्चमी
वैज्ञानिकात् / वैज्ञानिकाद्
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
षष्ठी
वैज्ञानिकस्य
वैज्ञानिकयोः
वैज्ञानिकानाम्
सप्तमी
वैज्ञानिके
वैज्ञानिकयोः
वैज्ञानिकेषु