संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
षष्ठी
वचनम्
द्विवचनम्
प्रातिपदिकम्
वैजापक
उत्तरम्
वैजापकयोः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैजापकः
वैजापकौ
वैजापकाः
सम्बोधन
वैजापक
वैजापकौ
वैजापकाः
द्वितीया
वैजापकम्
वैजापकौ
वैजापकान्
तृतीया
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
चतुर्थी
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
पञ्चमी
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
षष्ठी
वैजापकस्य
वैजापकयोः
वैजापकानाम्
सप्तमी
वैजापके
वैजापकयोः
वैजापकेषु