संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
सम्बोधन
वचनम्
द्विवचनम्
प्रातिपदिकम्
वैकर्णेय
उत्तरम्
वैकर्णेयौ
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
सम्बोधन
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
द्वितीया
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
तृतीया
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
चतुर्थी
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
पञ्चमी
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
षष्ठी
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
सप्तमी
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु