संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
प्रथमा
वचनम्
द्विवचनम्
प्रातिपदिकम्
वेह्लनीय
उत्तरम्
वेह्लनीयौ
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेह्लनीयः
वेह्लनीयौ
वेह्लनीयाः
सम्बोधन
वेह्लनीय
वेह्लनीयौ
वेह्लनीयाः
द्वितीया
वेह्लनीयम्
वेह्लनीयौ
वेह्लनीयान्
तृतीया
वेह्लनीयेन
वेह्लनीयाभ्याम्
वेह्लनीयैः
चतुर्थी
वेह्लनीयाय
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
पञ्चमी
वेह्लनीयात् / वेह्लनीयाद्
वेह्लनीयाभ्याम्
वेह्लनीयेभ्यः
षष्ठी
वेह्लनीयस्य
वेह्लनीययोः
वेह्लनीयानाम्
सप्तमी
वेह्लनीये
वेह्लनीययोः
वेह्लनीयेषु