संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
चतुर्थी
वचनम्
द्विवचनम्
प्रातिपदिकम्
वेसितव्य
उत्तरम्
वेसितव्याभ्याम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेसितव्यः
वेसितव्यौ
वेसितव्याः
सम्बोधन
वेसितव्य
वेसितव्यौ
वेसितव्याः
द्वितीया
वेसितव्यम्
वेसितव्यौ
वेसितव्यान्
तृतीया
वेसितव्येन
वेसितव्याभ्याम्
वेसितव्यैः
चतुर्थी
वेसितव्याय
वेसितव्याभ्याम्
वेसितव्येभ्यः
पञ्चमी
वेसितव्यात् / वेसितव्याद्
वेसितव्याभ्याम्
वेसितव्येभ्यः
षष्ठी
वेसितव्यस्य
वेसितव्ययोः
वेसितव्यानाम्
सप्तमी
वेसितव्ये
वेसितव्ययोः
वेसितव्येषु