संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेसित - अकारान्त पुंलिङ्गम्
वेसितानाम्
षष्ठी बहुवचनम्
वेसितौ
प्रथमा द्विवचनम्
वेसिताभ्याम्
पञ्चमी द्विवचनम्
वेसितेषु
सप्तमी बहुवचनम्
वेसितेभ्यः
चतुर्थी बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेसितः
वेसितौ
वेसिताः
सम्बोधन
वेसित
वेसितौ
वेसिताः
द्वितीया
वेसितम्
वेसितौ
वेसितान्
तृतीया
वेसितेन
वेसिताभ्याम्
वेसितैः
चतुर्थी
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
पञ्चमी
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
षष्ठी
वेसितस्य
वेसितयोः
वेसितानाम्
सप्तमी
वेसिते
वेसितयोः
वेसितेषु