संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
षष्ठी
वचनम्
एकवचनम्
प्रातिपदिकम्
वेसनीय
उत्तरम्
वेसनीयस्य
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेसनीयः
वेसनीयौ
वेसनीयाः
सम्बोधन
वेसनीय
वेसनीयौ
वेसनीयाः
द्वितीया
वेसनीयम्
वेसनीयौ
वेसनीयान्
तृतीया
वेसनीयेन
वेसनीयाभ्याम्
वेसनीयैः
चतुर्थी
वेसनीयाय
वेसनीयाभ्याम्
वेसनीयेभ्यः
पञ्चमी
वेसनीयात् / वेसनीयाद्
वेसनीयाभ्याम्
वेसनीयेभ्यः
षष्ठी
वेसनीयस्य
वेसनीययोः
वेसनीयानाम्
सप्तमी
वेसनीये
वेसनीययोः
वेसनीयेषु