संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेसक ( नपुंसकलिङ्गम् )' शब्दस्य प्रथमा-एकवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेसकम्
वेसके
वेसकानि
सम्बोधन
वेसक
वेसके
वेसकानि
द्वितीया
वेसकम्
वेसके
वेसकानि
तृतीया
वेसकेन
वेसकाभ्याम्
वेसकैः
चतुर्थी
वेसकाय
वेसकाभ्याम्
वेसकेभ्यः
पञ्चमी
वेसकात् / वेसकाद्
वेसकाभ्याम्
वेसकेभ्यः
षष्ठी
वेसकस्य
वेसकयोः
वेसकानाम्
सप्तमी
वेसके
वेसकयोः
वेसकेषु