संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेष्टितव्य - अकारान्त पुंलिङ्गम्
वेष्टितव्याभ्याम्
चतुर्थी द्विवचनम्
वेष्टितव्यः
प्रथमा एकवचनम्
वेष्टितव्यानाम्
षष्ठी बहुवचनम्
वेष्टितव्यम्
द्वितीया एकवचनम्
वेष्टितव्येषु
सप्तमी बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेष्टितव्यः
वेष्टितव्यौ
वेष्टितव्याः
सम्बोधन
वेष्टितव्य
वेष्टितव्यौ
वेष्टितव्याः
द्वितीया
वेष्टितव्यम्
वेष्टितव्यौ
वेष्टितव्यान्
तृतीया
वेष्टितव्येन
वेष्टितव्याभ्याम्
वेष्टितव्यैः
चतुर्थी
वेष्टितव्याय
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
पञ्चमी
वेष्टितव्यात् / वेष्टितव्याद्
वेष्टितव्याभ्याम्
वेष्टितव्येभ्यः
षष्ठी
वेष्टितव्यस्य
वेष्टितव्ययोः
वेष्टितव्यानाम्
सप्तमी
वेष्टितव्ये
वेष्टितव्ययोः
वेष्टितव्येषु