संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेष्टमान ( पुंलिङ्गम् )' शब्दस्य द्वितीया-द्विवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेष्टमानः
वेष्टमानौ
वेष्टमानाः
सम्बोधन
वेष्टमान
वेष्टमानौ
वेष्टमानाः
द्वितीया
वेष्टमानम्
वेष्टमानौ
वेष्टमानान्
तृतीया
वेष्टमानेन
वेष्टमानाभ्याम्
वेष्टमानैः
चतुर्थी
वेष्टमानाय
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
पञ्चमी
वेष्टमानात् / वेष्टमानाद्
वेष्टमानाभ्याम्
वेष्टमानेभ्यः
षष्ठी
वेष्टमानस्य
वेष्टमानयोः
वेष्टमानानाम्
सप्तमी
वेष्टमाने
वेष्टमानयोः
वेष्टमानेषु