संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेष्टकयोः ( अकारान्त नपुंसकलिङ्गम् )' - तृतीया-बहुवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेष्टकम्
वेष्टके
वेष्टकानि
सम्बोधन
वेष्टक
वेष्टके
वेष्टकानि
द्वितीया
वेष्टकम्
वेष्टके
वेष्टकानि
तृतीया
वेष्टकेन
वेष्टकाभ्याम्
वेष्टकैः
चतुर्थी
वेष्टकाय
वेष्टकाभ्याम्
वेष्टकेभ्यः
पञ्चमी
वेष्टकात् / वेष्टकाद्
वेष्टकाभ्याम्
वेष्टकेभ्यः
षष्ठी
वेष्टकस्य
वेष्टकयोः
वेष्टकानाम्
सप्तमी
वेष्टके
वेष्टकयोः
वेष्टकेषु