संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेष्ट - अकारान्त पुंलिङ्गम्
वेष्ट
सम्बोधन एकवचनम्
वेष्टान्
द्वितीया बहुवचनम्
वेष्टानाम्
षष्ठी बहुवचनम्
वेष्टौ
सम्बोधन द्विवचनम्
वेष्टेषु
सप्तमी बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेष्टः
वेष्टौ
वेष्टाः
सम्बोधन
वेष्ट
वेष्टौ
वेष्टाः
द्वितीया
वेष्टम्
वेष्टौ
वेष्टान्
तृतीया
वेष्टेन
वेष्टाभ्याम्
वेष्टैः
चतुर्थी
वेष्टाय
वेष्टाभ्याम्
वेष्टेभ्यः
पञ्चमी
वेष्टात् / वेष्टाद्
वेष्टाभ्याम्
वेष्टेभ्यः
षष्ठी
वेष्टस्य
वेष्टयोः
वेष्टानाम्
सप्तमी
वेष्टे
वेष्टयोः
वेष्टेषु