संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
वेषितव्य ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेषितव्यः
वेषितव्यौ
वेषितव्याः
सम्बोधन
वेषितव्य
वेषितव्यौ
वेषितव्याः
द्वितीया
वेषितव्यम्
वेषितव्यौ
वेषितव्यान्
तृतीया
वेषितव्येन
वेषितव्याभ्याम्
वेषितव्यैः
चतुर्थी
वेषितव्याय
वेषितव्याभ्याम्
वेषितव्येभ्यः
पञ्चमी
वेषितव्यात् / वेषितव्याद्
वेषितव्याभ्याम्
वेषितव्येभ्यः
षष्ठी
वेषितव्यस्य
वेषितव्ययोः
वेषितव्यानाम्
सप्तमी
वेषितव्ये
वेषितव्ययोः
वेषितव्येषु