संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
द्वितीया
वचनम्
एकवचनम्
प्रातिपदिकम्
वेषक
उत्तरम्
वेषकम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेषकः
वेषकौ
वेषकाः
सम्बोधन
वेषक
वेषकौ
वेषकाः
द्वितीया
वेषकम्
वेषकौ
वेषकान्
तृतीया
वेषकेण
वेषकाभ्याम्
वेषकैः
चतुर्थी
वेषकाय
वेषकाभ्याम्
वेषकेभ्यः
पञ्चमी
वेषकात् / वेषकाद्
वेषकाभ्याम्
वेषकेभ्यः
षष्ठी
वेषकस्य
वेषकयोः
वेषकाणाम्
सप्तमी
वेषके
वेषकयोः
वेषकेषु