संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेशन्तौ ( अकारान्त पुंलिङ्गम् )' - चतुर्थी-विभक्तौ परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेशन्तः
वेशन्तौ
वेशन्ताः
सम्बोधन
वेशन्त
वेशन्तौ
वेशन्ताः
द्वितीया
वेशन्तम्
वेशन्तौ
वेशन्तान्
तृतीया
वेशन्तेन
वेशन्ताभ्याम्
वेशन्तैः
चतुर्थी
वेशन्ताय
वेशन्ताभ्याम्
वेशन्तेभ्यः
पञ्चमी
वेशन्तात् / वेशन्ताद्
वेशन्ताभ्याम्
वेशन्तेभ्यः
षष्ठी
वेशन्तस्य
वेशन्तयोः
वेशन्तानाम्
सप्तमी
वेशन्ते
वेशन्तयोः
वेशन्तेषु