संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेव्यानेभ्यः ( अकारान्त पुंलिङ्गम् )' कस्यां विभक्तौ वर्तते ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेव्यानः
वेव्यानौ
वेव्यानाः
सम्बोधन
वेव्यान
वेव्यानौ
वेव्यानाः
द्वितीया
वेव्यानम्
वेव्यानौ
वेव्यानान्
तृतीया
वेव्यानेन
वेव्यानाभ्याम्
वेव्यानैः
चतुर्थी
वेव्यानाय
वेव्यानाभ्याम्
वेव्यानेभ्यः
पञ्चमी
वेव्यानात् / वेव्यानाद्
वेव्यानाभ्याम्
वेव्यानेभ्यः
षष्ठी
वेव्यानस्य
वेव्यानयोः
वेव्यानानाम्
सप्तमी
वेव्याने
वेव्यानयोः
वेव्यानेषु