संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
वेव्यक ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेव्यकः
वेव्यकौ
वेव्यकाः
सम्बोधन
वेव्यक
वेव्यकौ
वेव्यकाः
द्वितीया
वेव्यकम्
वेव्यकौ
वेव्यकान्
तृतीया
वेव्यकेन
वेव्यकाभ्याम्
वेव्यकैः
चतुर्थी
वेव्यकाय
वेव्यकाभ्याम्
वेव्यकेभ्यः
पञ्चमी
वेव्यकात् / वेव्यकाद्
वेव्यकाभ्याम्
वेव्यकेभ्यः
षष्ठी
वेव्यकस्य
वेव्यकयोः
वेव्यकानाम्
सप्तमी
वेव्यके
वेव्यकयोः
वेव्यकेषु