संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वेवायक - अकारान्त पुंलिङ्गम्
वेवायकानाम्
षष्ठी बहुवचनम्
वेवायकाः
प्रथमा बहुवचनम्
वेवायकौ
सम्बोधन द्विवचनम्
वेवायकाभ्याम्
पञ्चमी द्विवचनम्
वेवायकस्य
षष्ठी एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेवायकः
वेवायकौ
वेवायकाः
सम्बोधन
वेवायक
वेवायकौ
वेवायकाः
द्वितीया
वेवायकम्
वेवायकौ
वेवायकान्
तृतीया
वेवायकेन
वेवायकाभ्याम्
वेवायकैः
चतुर्थी
वेवायकाय
वेवायकाभ्याम्
वेवायकेभ्यः
पञ्चमी
वेवायकात् / वेवायकाद्
वेवायकाभ्याम्
वेवायकेभ्यः
षष्ठी
वेवायकस्य
वेवायकयोः
वेवायकानाम्
सप्तमी
वेवायके
वेवायकयोः
वेवायकेषु