संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
वेलयमान ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेलयमानः
वेलयमानौ
वेलयमानाः
सम्बोधन
वेलयमान
वेलयमानौ
वेलयमानाः
द्वितीया
वेलयमानम्
वेलयमानौ
वेलयमानान्
तृतीया
वेलयमानेन
वेलयमानाभ्याम्
वेलयमानैः
चतुर्थी
वेलयमानाय
वेलयमानाभ्याम्
वेलयमानेभ्यः
पञ्चमी
वेलयमानात् / वेलयमानाद्
वेलयमानाभ्याम्
वेलयमानेभ्यः
षष्ठी
वेलयमानस्य
वेलयमानयोः
वेलयमानानाम्
सप्तमी
वेलयमाने
वेलयमानयोः
वेलयमानेषु