संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
वेपयितव्य ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेपयितव्यः
वेपयितव्यौ
वेपयितव्याः
सम्बोधन
वेपयितव्य
वेपयितव्यौ
वेपयितव्याः
द्वितीया
वेपयितव्यम्
वेपयितव्यौ
वेपयितव्यान्
तृतीया
वेपयितव्येन
वेपयितव्याभ्याम्
वेपयितव्यैः
चतुर्थी
वेपयितव्याय
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
पञ्चमी
वेपयितव्यात् / वेपयितव्याद्
वेपयितव्याभ्याम्
वेपयितव्येभ्यः
षष्ठी
वेपयितव्यस्य
वेपयितव्ययोः
वेपयितव्यानाम्
सप्तमी
वेपयितव्ये
वेपयितव्ययोः
वेपयितव्येषु