संस्कृत नामपदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'वेपमान ( पुंलिङ्गम् )' शब्दस्य तृतीया-बहुवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेपमानः
वेपमानौ
वेपमानाः
सम्बोधन
वेपमान
वेपमानौ
वेपमानाः
द्वितीया
वेपमानम्
वेपमानौ
वेपमानान्
तृतीया
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
चतुर्थी
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
पञ्चमी
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
षष्ठी
वेपमानस्य
वेपमानयोः
वेपमानानाम्
सप्तमी
वेपमाने
वेपमानयोः
वेपमानेषु